A 338-10 Anantavratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/10
Title: Anantavratakathā
Dimensions: 25.5 x 11.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5685
Remarks:


Reel No. A 338-10 Inventory No. 2945

Title Anantavratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete, foll.2-9

Size 25.5 x 11.5 cm

Folios 9

Lines per Folio 8–9

Foliation figures in the upper right and lower right-hand margin of the verso with Title Aºº and Rāma

Scribe Jaikṛṇa Brāhāmaṇa

Date of Copying SAM 1762

Place of Copying Chitupurgrāma

Place of Deposit NAK

Accession No. 5/5685

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

namo māhātmyadevāya anaṃtāya namonamaḥ 4

āsanaṃ

yathā tvaṃ sarvadevānāṃ trāyase bhurbhuvādikaṃ

tathā pālaya mā (!) deva tvad aṃghri śaraṇāgataṃ 5

pādyaṃ

anaṃtānaṃtasarveśa gṛhāṇārghaṃ namostu te 5 (fol. 2r1–3)

End

anaṃtavratadharmeṇa samya[k cī]rṇena pāṇḍavā

etat te kathitaṃ pārtha vratānāṃ-m vratm uttamaṃ 16

yac chrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ

ye ca śṛṇvaṃti satataṃ vācyamānaṃ kathā naraḥ 17

te sarve pāpanirmuktā yāsyaṃti paramāṃ gati (!) 18 (fol. 9r2–4)

Colophon

iti śrī[[bhaviṣyottarapurāṇe śrīkṛṣṇa arjuna samvāde]] anaṃtavratakathā samāptaḥ (!) śubham astu samvat 1762 samaināma āśvinavadi aṣṭamī idaṃ stotraṃ jaikṛṣṇa brāhmaṇa chitupuragrāmavāsinaṃ (!) rāma rāma (fol. 9r4–6)

Microfilm Details

Reel No. A 338/10

Date of Filming 02-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-07-2003

Bibliography